Sanskrit tools

Sanskrit declension


Declension of चक्रवाक cakravāka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चक्रवाकः cakravākaḥ
चक्रवाकौ cakravākau
चक्रवाकाः cakravākāḥ
Vocative चक्रवाक cakravāka
चक्रवाकौ cakravākau
चक्रवाकाः cakravākāḥ
Accusative चक्रवाकम् cakravākam
चक्रवाकौ cakravākau
चक्रवाकान् cakravākān
Instrumental चक्रवाकेण cakravākeṇa
चक्रवाकाभ्याम् cakravākābhyām
चक्रवाकैः cakravākaiḥ
Dative चक्रवाकाय cakravākāya
चक्रवाकाभ्याम् cakravākābhyām
चक्रवाकेभ्यः cakravākebhyaḥ
Ablative चक्रवाकात् cakravākāt
चक्रवाकाभ्याम् cakravākābhyām
चक्रवाकेभ्यः cakravākebhyaḥ
Genitive चक्रवाकस्य cakravākasya
चक्रवाकयोः cakravākayoḥ
चक्रवाकाणाम् cakravākāṇām
Locative चक्रवाके cakravāke
चक्रवाकयोः cakravākayoḥ
चक्रवाकेषु cakravākeṣu