| Singular | Dual | Plural |
Nominative |
चक्रवाकमया
cakravākamayā
|
चक्रवाकमये
cakravākamaye
|
चक्रवाकमयाः
cakravākamayāḥ
|
Vocative |
चक्रवाकमये
cakravākamaye
|
चक्रवाकमये
cakravākamaye
|
चक्रवाकमयाः
cakravākamayāḥ
|
Accusative |
चक्रवाकमयाम्
cakravākamayām
|
चक्रवाकमये
cakravākamaye
|
चक्रवाकमयाः
cakravākamayāḥ
|
Instrumental |
चक्रवाकमयया
cakravākamayayā
|
चक्रवाकमयाभ्याम्
cakravākamayābhyām
|
चक्रवाकमयाभिः
cakravākamayābhiḥ
|
Dative |
चक्रवाकमयायै
cakravākamayāyai
|
चक्रवाकमयाभ्याम्
cakravākamayābhyām
|
चक्रवाकमयाभ्यः
cakravākamayābhyaḥ
|
Ablative |
चक्रवाकमयायाः
cakravākamayāyāḥ
|
चक्रवाकमयाभ्याम्
cakravākamayābhyām
|
चक्रवाकमयाभ्यः
cakravākamayābhyaḥ
|
Genitive |
चक्रवाकमयायाः
cakravākamayāyāḥ
|
चक्रवाकमययोः
cakravākamayayoḥ
|
चक्रवाकमयाणाम्
cakravākamayāṇām
|
Locative |
चक्रवाकमयायाम्
cakravākamayāyām
|
चक्रवाकमययोः
cakravākamayayoḥ
|
चक्रवाकमयासु
cakravākamayāsu
|