Sanskrit tools

Sanskrit declension


Declension of चक्रवाकमय cakravākamaya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चक्रवाकमयम् cakravākamayam
चक्रवाकमये cakravākamaye
चक्रवाकमयाणि cakravākamayāṇi
Vocative चक्रवाकमय cakravākamaya
चक्रवाकमये cakravākamaye
चक्रवाकमयाणि cakravākamayāṇi
Accusative चक्रवाकमयम् cakravākamayam
चक्रवाकमये cakravākamaye
चक्रवाकमयाणि cakravākamayāṇi
Instrumental चक्रवाकमयेण cakravākamayeṇa
चक्रवाकमयाभ्याम् cakravākamayābhyām
चक्रवाकमयैः cakravākamayaiḥ
Dative चक्रवाकमयाय cakravākamayāya
चक्रवाकमयाभ्याम् cakravākamayābhyām
चक्रवाकमयेभ्यः cakravākamayebhyaḥ
Ablative चक्रवाकमयात् cakravākamayāt
चक्रवाकमयाभ्याम् cakravākamayābhyām
चक्रवाकमयेभ्यः cakravākamayebhyaḥ
Genitive चक्रवाकमयस्य cakravākamayasya
चक्रवाकमययोः cakravākamayayoḥ
चक्रवाकमयाणाम् cakravākamayāṇām
Locative चक्रवाकमये cakravākamaye
चक्रवाकमययोः cakravākamayayoḥ
चक्रवाकमयेषु cakravākamayeṣu