| Singular | Dual | Plural |
Nominative |
चक्रवातः
cakravātaḥ
|
चक्रवातौ
cakravātau
|
चक्रवाताः
cakravātāḥ
|
Vocative |
चक्रवात
cakravāta
|
चक्रवातौ
cakravātau
|
चक्रवाताः
cakravātāḥ
|
Accusative |
चक्रवातम्
cakravātam
|
चक्रवातौ
cakravātau
|
चक्रवातान्
cakravātān
|
Instrumental |
चक्रवातेन
cakravātena
|
चक्रवाताभ्याम्
cakravātābhyām
|
चक्रवातैः
cakravātaiḥ
|
Dative |
चक्रवाताय
cakravātāya
|
चक्रवाताभ्याम्
cakravātābhyām
|
चक्रवातेभ्यः
cakravātebhyaḥ
|
Ablative |
चक्रवातात्
cakravātāt
|
चक्रवाताभ्याम्
cakravātābhyām
|
चक्रवातेभ्यः
cakravātebhyaḥ
|
Genitive |
चक्रवातस्य
cakravātasya
|
चक्रवातयोः
cakravātayoḥ
|
चक्रवातानाम्
cakravātānām
|
Locative |
चक्रवाते
cakravāte
|
चक्रवातयोः
cakravātayoḥ
|
चक्रवातेषु
cakravāteṣu
|