Sanskrit tools

Sanskrit declension


Declension of चक्रवात cakravāta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चक्रवातः cakravātaḥ
चक्रवातौ cakravātau
चक्रवाताः cakravātāḥ
Vocative चक्रवात cakravāta
चक्रवातौ cakravātau
चक्रवाताः cakravātāḥ
Accusative चक्रवातम् cakravātam
चक्रवातौ cakravātau
चक्रवातान् cakravātān
Instrumental चक्रवातेन cakravātena
चक्रवाताभ्याम् cakravātābhyām
चक्रवातैः cakravātaiḥ
Dative चक्रवाताय cakravātāya
चक्रवाताभ्याम् cakravātābhyām
चक्रवातेभ्यः cakravātebhyaḥ
Ablative चक्रवातात् cakravātāt
चक्रवाताभ्याम् cakravātābhyām
चक्रवातेभ्यः cakravātebhyaḥ
Genitive चक्रवातस्य cakravātasya
चक्रवातयोः cakravātayoḥ
चक्रवातानाम् cakravātānām
Locative चक्रवाते cakravāte
चक्रवातयोः cakravātayoḥ
चक्रवातेषु cakravāteṣu