| Singular | Dual | Plural |
Nominative |
चक्रवालात्मा
cakravālātmā
|
चक्रवालात्मानौ
cakravālātmānau
|
चक्रवालात्मानः
cakravālātmānaḥ
|
Vocative |
चक्रवालात्मन्
cakravālātman
|
चक्रवालात्मानौ
cakravālātmānau
|
चक्रवालात्मानः
cakravālātmānaḥ
|
Accusative |
चक्रवालात्मानम्
cakravālātmānam
|
चक्रवालात्मानौ
cakravālātmānau
|
चक्रवालात्मनः
cakravālātmanaḥ
|
Instrumental |
चक्रवालात्मना
cakravālātmanā
|
चक्रवालात्मभ्याम्
cakravālātmabhyām
|
चक्रवालात्मभिः
cakravālātmabhiḥ
|
Dative |
चक्रवालात्मने
cakravālātmane
|
चक्रवालात्मभ्याम्
cakravālātmabhyām
|
चक्रवालात्मभ्यः
cakravālātmabhyaḥ
|
Ablative |
चक्रवालात्मनः
cakravālātmanaḥ
|
चक्रवालात्मभ्याम्
cakravālātmabhyām
|
चक्रवालात्मभ्यः
cakravālātmabhyaḥ
|
Genitive |
चक्रवालात्मनः
cakravālātmanaḥ
|
चक्रवालात्मनोः
cakravālātmanoḥ
|
चक्रवालात्मनाम्
cakravālātmanām
|
Locative |
चक्रवालात्मनि
cakravālātmani
|
चक्रवालात्मनोः
cakravālātmanoḥ
|
चक्रवालात्मसु
cakravālātmasu
|