Sanskrit tools

Sanskrit declension


Declension of चक्रवालात्मन् cakravālātman, f.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative चक्रवालात्मा cakravālātmā
चक्रवालात्मानौ cakravālātmānau
चक्रवालात्मानः cakravālātmānaḥ
Vocative चक्रवालात्मन् cakravālātman
चक्रवालात्मानौ cakravālātmānau
चक्रवालात्मानः cakravālātmānaḥ
Accusative चक्रवालात्मानम् cakravālātmānam
चक्रवालात्मानौ cakravālātmānau
चक्रवालात्मनः cakravālātmanaḥ
Instrumental चक्रवालात्मना cakravālātmanā
चक्रवालात्मभ्याम् cakravālātmabhyām
चक्रवालात्मभिः cakravālātmabhiḥ
Dative चक्रवालात्मने cakravālātmane
चक्रवालात्मभ्याम् cakravālātmabhyām
चक्रवालात्मभ्यः cakravālātmabhyaḥ
Ablative चक्रवालात्मनः cakravālātmanaḥ
चक्रवालात्मभ्याम् cakravālātmabhyām
चक्रवालात्मभ्यः cakravālātmabhyaḥ
Genitive चक्रवालात्मनः cakravālātmanaḥ
चक्रवालात्मनोः cakravālātmanoḥ
चक्रवालात्मनाम् cakravālātmanām
Locative चक्रवालात्मनि cakravālātmani
चक्रवालात्मनोः cakravālātmanoḥ
चक्रवालात्मसु cakravālātmasu