Sanskrit tools

Sanskrit declension


Declension of चक्रवृत्त cakravṛtta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चक्रवृत्तः cakravṛttaḥ
चक्रवृत्तौ cakravṛttau
चक्रवृत्ताः cakravṛttāḥ
Vocative चक्रवृत्त cakravṛtta
चक्रवृत्तौ cakravṛttau
चक्रवृत्ताः cakravṛttāḥ
Accusative चक्रवृत्तम् cakravṛttam
चक्रवृत्तौ cakravṛttau
चक्रवृत्तान् cakravṛttān
Instrumental चक्रवृत्तेन cakravṛttena
चक्रवृत्ताभ्याम् cakravṛttābhyām
चक्रवृत्तैः cakravṛttaiḥ
Dative चक्रवृत्ताय cakravṛttāya
चक्रवृत्ताभ्याम् cakravṛttābhyām
चक्रवृत्तेभ्यः cakravṛttebhyaḥ
Ablative चक्रवृत्तात् cakravṛttāt
चक्रवृत्ताभ्याम् cakravṛttābhyām
चक्रवृत्तेभ्यः cakravṛttebhyaḥ
Genitive चक्रवृत्तस्य cakravṛttasya
चक्रवृत्तयोः cakravṛttayoḥ
चक्रवृत्तानाम् cakravṛttānām
Locative चक्रवृत्ते cakravṛtte
चक्रवृत्तयोः cakravṛttayoḥ
चक्रवृत्तेषु cakravṛtteṣu