Sanskrit tools

Sanskrit declension


Declension of चक्रवृत्ता cakravṛttā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चक्रवृत्ता cakravṛttā
चक्रवृत्ते cakravṛtte
चक्रवृत्ताः cakravṛttāḥ
Vocative चक्रवृत्ते cakravṛtte
चक्रवृत्ते cakravṛtte
चक्रवृत्ताः cakravṛttāḥ
Accusative चक्रवृत्ताम् cakravṛttām
चक्रवृत्ते cakravṛtte
चक्रवृत्ताः cakravṛttāḥ
Instrumental चक्रवृत्तया cakravṛttayā
चक्रवृत्ताभ्याम् cakravṛttābhyām
चक्रवृत्ताभिः cakravṛttābhiḥ
Dative चक्रवृत्तायै cakravṛttāyai
चक्रवृत्ताभ्याम् cakravṛttābhyām
चक्रवृत्ताभ्यः cakravṛttābhyaḥ
Ablative चक्रवृत्तायाः cakravṛttāyāḥ
चक्रवृत्ताभ्याम् cakravṛttābhyām
चक्रवृत्ताभ्यः cakravṛttābhyaḥ
Genitive चक्रवृत्तायाः cakravṛttāyāḥ
चक्रवृत्तयोः cakravṛttayoḥ
चक्रवृत्तानाम् cakravṛttānām
Locative चक्रवृत्तायाम् cakravṛttāyām
चक्रवृत्तयोः cakravṛttayoḥ
चक्रवृत्तासु cakravṛttāsu