Sanskrit tools

Sanskrit declension


Declension of चक्रव्यूह cakravyūha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चक्रव्यूहः cakravyūhaḥ
चक्रव्यूहौ cakravyūhau
चक्रव्यूहाः cakravyūhāḥ
Vocative चक्रव्यूह cakravyūha
चक्रव्यूहौ cakravyūhau
चक्रव्यूहाः cakravyūhāḥ
Accusative चक्रव्यूहम् cakravyūham
चक्रव्यूहौ cakravyūhau
चक्रव्यूहान् cakravyūhān
Instrumental चक्रव्यूहेण cakravyūheṇa
चक्रव्यूहाभ्याम् cakravyūhābhyām
चक्रव्यूहैः cakravyūhaiḥ
Dative चक्रव्यूहाय cakravyūhāya
चक्रव्यूहाभ्याम् cakravyūhābhyām
चक्रव्यूहेभ्यः cakravyūhebhyaḥ
Ablative चक्रव्यूहात् cakravyūhāt
चक्रव्यूहाभ्याम् cakravyūhābhyām
चक्रव्यूहेभ्यः cakravyūhebhyaḥ
Genitive चक्रव्यूहस्य cakravyūhasya
चक्रव्यूहयोः cakravyūhayoḥ
चक्रव्यूहाणाम् cakravyūhāṇām
Locative चक्रव्यूहे cakravyūhe
चक्रव्यूहयोः cakravyūhayoḥ
चक्रव्यूहेषु cakravyūheṣu