| Singular | Dual | Plural |
Nominative |
चक्रसक्था
cakrasakthā
|
चक्रसक्थे
cakrasakthe
|
चक्रसक्थाः
cakrasakthāḥ
|
Vocative |
चक्रसक्थे
cakrasakthe
|
चक्रसक्थे
cakrasakthe
|
चक्रसक्थाः
cakrasakthāḥ
|
Accusative |
चक्रसक्थाम्
cakrasakthām
|
चक्रसक्थे
cakrasakthe
|
चक्रसक्थाः
cakrasakthāḥ
|
Instrumental |
चक्रसक्थया
cakrasakthayā
|
चक्रसक्थाभ्याम्
cakrasakthābhyām
|
चक्रसक्थाभिः
cakrasakthābhiḥ
|
Dative |
चक्रसक्थायै
cakrasakthāyai
|
चक्रसक्थाभ्याम्
cakrasakthābhyām
|
चक्रसक्थाभ्यः
cakrasakthābhyaḥ
|
Ablative |
चक्रसक्थायाः
cakrasakthāyāḥ
|
चक्रसक्थाभ्याम्
cakrasakthābhyām
|
चक्रसक्थाभ्यः
cakrasakthābhyaḥ
|
Genitive |
चक्रसक्थायाः
cakrasakthāyāḥ
|
चक्रसक्थयोः
cakrasakthayoḥ
|
चक्रसक्थानाम्
cakrasakthānām
|
Locative |
चक्रसक्थायाम्
cakrasakthāyām
|
चक्रसक्थयोः
cakrasakthayoḥ
|
चक्रसक्थासु
cakrasakthāsu
|