Sanskrit tools

Sanskrit declension


Declension of चक्रस्वस्तिकनन्द्यावर्त cakrasvastikanandyāvarta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चक्रस्वस्तिकनन्द्यावर्तः cakrasvastikanandyāvartaḥ
चक्रस्वस्तिकनन्द्यावर्तौ cakrasvastikanandyāvartau
चक्रस्वस्तिकनन्द्यावर्ताः cakrasvastikanandyāvartāḥ
Vocative चक्रस्वस्तिकनन्द्यावर्त cakrasvastikanandyāvarta
चक्रस्वस्तिकनन्द्यावर्तौ cakrasvastikanandyāvartau
चक्रस्वस्तिकनन्द्यावर्ताः cakrasvastikanandyāvartāḥ
Accusative चक्रस्वस्तिकनन्द्यावर्तम् cakrasvastikanandyāvartam
चक्रस्वस्तिकनन्द्यावर्तौ cakrasvastikanandyāvartau
चक्रस्वस्तिकनन्द्यावर्तान् cakrasvastikanandyāvartān
Instrumental चक्रस्वस्तिकनन्द्यावर्तेन cakrasvastikanandyāvartena
चक्रस्वस्तिकनन्द्यावर्ताभ्याम् cakrasvastikanandyāvartābhyām
चक्रस्वस्तिकनन्द्यावर्तैः cakrasvastikanandyāvartaiḥ
Dative चक्रस्वस्तिकनन्द्यावर्ताय cakrasvastikanandyāvartāya
चक्रस्वस्तिकनन्द्यावर्ताभ्याम् cakrasvastikanandyāvartābhyām
चक्रस्वस्तिकनन्द्यावर्तेभ्यः cakrasvastikanandyāvartebhyaḥ
Ablative चक्रस्वस्तिकनन्द्यावर्तात् cakrasvastikanandyāvartāt
चक्रस्वस्तिकनन्द्यावर्ताभ्याम् cakrasvastikanandyāvartābhyām
चक्रस्वस्तिकनन्द्यावर्तेभ्यः cakrasvastikanandyāvartebhyaḥ
Genitive चक्रस्वस्तिकनन्द्यावर्तस्य cakrasvastikanandyāvartasya
चक्रस्वस्तिकनन्द्यावर्तयोः cakrasvastikanandyāvartayoḥ
चक्रस्वस्तिकनन्द्यावर्तानाम् cakrasvastikanandyāvartānām
Locative चक्रस्वस्तिकनन्द्यावर्ते cakrasvastikanandyāvarte
चक्रस्वस्तिकनन्द्यावर्तयोः cakrasvastikanandyāvartayoḥ
चक्रस्वस्तिकनन्द्यावर्तेषु cakrasvastikanandyāvarteṣu