Singular | Dual | Plural | |
Nominative |
चक्राकृतिः
cakrākṛtiḥ |
चक्राकृती
cakrākṛtī |
चक्राकृतयः
cakrākṛtayaḥ |
Vocative |
चक्राकृते
cakrākṛte |
चक्राकृती
cakrākṛtī |
चक्राकृतयः
cakrākṛtayaḥ |
Accusative |
चक्राकृतिम्
cakrākṛtim |
चक्राकृती
cakrākṛtī |
चक्राकृतीः
cakrākṛtīḥ |
Instrumental |
चक्राकृत्या
cakrākṛtyā |
चक्राकृतिभ्याम्
cakrākṛtibhyām |
चक्राकृतिभिः
cakrākṛtibhiḥ |
Dative |
चक्राकृतये
cakrākṛtaye चक्राकृत्यै cakrākṛtyai |
चक्राकृतिभ्याम्
cakrākṛtibhyām |
चक्राकृतिभ्यः
cakrākṛtibhyaḥ |
Ablative |
चक्राकृतेः
cakrākṛteḥ चक्राकृत्याः cakrākṛtyāḥ |
चक्राकृतिभ्याम्
cakrākṛtibhyām |
चक्राकृतिभ्यः
cakrākṛtibhyaḥ |
Genitive |
चक्राकृतेः
cakrākṛteḥ चक्राकृत्याः cakrākṛtyāḥ |
चक्राकृत्योः
cakrākṛtyoḥ |
चक्राकृतीनाम्
cakrākṛtīnām |
Locative |
चक्राकृतौ
cakrākṛtau चक्राकृत्याम् cakrākṛtyām |
चक्राकृत्योः
cakrākṛtyoḥ |
चक्राकृतिषु
cakrākṛtiṣu |