| Singular | Dual | Plural |
Nominative |
चक्राङ्का
cakrāṅkā
|
चक्राङ्के
cakrāṅke
|
चक्राङ्काः
cakrāṅkāḥ
|
Vocative |
चक्राङ्के
cakrāṅke
|
चक्राङ्के
cakrāṅke
|
चक्राङ्काः
cakrāṅkāḥ
|
Accusative |
चक्राङ्काम्
cakrāṅkām
|
चक्राङ्के
cakrāṅke
|
चक्राङ्काः
cakrāṅkāḥ
|
Instrumental |
चक्राङ्कया
cakrāṅkayā
|
चक्राङ्काभ्याम्
cakrāṅkābhyām
|
चक्राङ्काभिः
cakrāṅkābhiḥ
|
Dative |
चक्राङ्कायै
cakrāṅkāyai
|
चक्राङ्काभ्याम्
cakrāṅkābhyām
|
चक्राङ्काभ्यः
cakrāṅkābhyaḥ
|
Ablative |
चक्राङ्कायाः
cakrāṅkāyāḥ
|
चक्राङ्काभ्याम्
cakrāṅkābhyām
|
चक्राङ्काभ्यः
cakrāṅkābhyaḥ
|
Genitive |
चक्राङ्कायाः
cakrāṅkāyāḥ
|
चक्राङ्कयोः
cakrāṅkayoḥ
|
चक्राङ्काणाम्
cakrāṅkāṇām
|
Locative |
चक्राङ्कायाम्
cakrāṅkāyām
|
चक्राङ्कयोः
cakrāṅkayoḥ
|
चक्राङ्कासु
cakrāṅkāsu
|