Sanskrit tools

Sanskrit declension


Declension of चक्राङ्ग cakrāṅga, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चक्राङ्गम् cakrāṅgam
चक्राङ्गे cakrāṅge
चक्राङ्गाणि cakrāṅgāṇi
Vocative चक्राङ्ग cakrāṅga
चक्राङ्गे cakrāṅge
चक्राङ्गाणि cakrāṅgāṇi
Accusative चक्राङ्गम् cakrāṅgam
चक्राङ्गे cakrāṅge
चक्राङ्गाणि cakrāṅgāṇi
Instrumental चक्राङ्गेण cakrāṅgeṇa
चक्राङ्गाभ्याम् cakrāṅgābhyām
चक्राङ्गैः cakrāṅgaiḥ
Dative चक्राङ्गाय cakrāṅgāya
चक्राङ्गाभ्याम् cakrāṅgābhyām
चक्राङ्गेभ्यः cakrāṅgebhyaḥ
Ablative चक्राङ्गात् cakrāṅgāt
चक्राङ्गाभ्याम् cakrāṅgābhyām
चक्राङ्गेभ्यः cakrāṅgebhyaḥ
Genitive चक्राङ्गस्य cakrāṅgasya
चक्राङ्गयोः cakrāṅgayoḥ
चक्राङ्गाणाम् cakrāṅgāṇām
Locative चक्राङ्गे cakrāṅge
चक्राङ्गयोः cakrāṅgayoḥ
चक्राङ्गेषु cakrāṅgeṣu