Singular | Dual | Plural | |
Nominative |
चक्रातिः
cakrātiḥ |
चक्राती
cakrātī |
चक्रातयः
cakrātayaḥ |
Vocative |
चक्राते
cakrāte |
चक्राती
cakrātī |
चक्रातयः
cakrātayaḥ |
Accusative |
चक्रातिम्
cakrātim |
चक्राती
cakrātī |
चक्रातीन्
cakrātīn |
Instrumental |
चक्रातिना
cakrātinā |
चक्रातिभ्याम्
cakrātibhyām |
चक्रातिभिः
cakrātibhiḥ |
Dative |
चक्रातये
cakrātaye |
चक्रातिभ्याम्
cakrātibhyām |
चक्रातिभ्यः
cakrātibhyaḥ |
Ablative |
चक्रातेः
cakrāteḥ |
चक्रातिभ्याम्
cakrātibhyām |
चक्रातिभ्यः
cakrātibhyaḥ |
Genitive |
चक्रातेः
cakrāteḥ |
चक्रात्योः
cakrātyoḥ |
चक्रातीनाम्
cakrātīnām |
Locative |
चक्रातौ
cakrātau |
चक्रात्योः
cakrātyoḥ |
चक्रातिषु
cakrātiṣu |