| Singular | Dual | Plural |
Nominative |
चक्राधिवासी
cakrādhivāsī
|
चक्राधिवासिनौ
cakrādhivāsinau
|
चक्राधिवासिनः
cakrādhivāsinaḥ
|
Vocative |
चक्राधिवासिन्
cakrādhivāsin
|
चक्राधिवासिनौ
cakrādhivāsinau
|
चक्राधिवासिनः
cakrādhivāsinaḥ
|
Accusative |
चक्राधिवासिनम्
cakrādhivāsinam
|
चक्राधिवासिनौ
cakrādhivāsinau
|
चक्राधिवासिनः
cakrādhivāsinaḥ
|
Instrumental |
चक्राधिवासिना
cakrādhivāsinā
|
चक्राधिवासिभ्याम्
cakrādhivāsibhyām
|
चक्राधिवासिभिः
cakrādhivāsibhiḥ
|
Dative |
चक्राधिवासिने
cakrādhivāsine
|
चक्राधिवासिभ्याम्
cakrādhivāsibhyām
|
चक्राधिवासिभ्यः
cakrādhivāsibhyaḥ
|
Ablative |
चक्राधिवासिनः
cakrādhivāsinaḥ
|
चक्राधिवासिभ्याम्
cakrādhivāsibhyām
|
चक्राधिवासिभ्यः
cakrādhivāsibhyaḥ
|
Genitive |
चक्राधिवासिनः
cakrādhivāsinaḥ
|
चक्राधिवासिनोः
cakrādhivāsinoḥ
|
चक्राधिवासिनाम्
cakrādhivāsinām
|
Locative |
चक्राधिवासिनि
cakrādhivāsini
|
चक्राधिवासिनोः
cakrādhivāsinoḥ
|
चक्राधिवासिषु
cakrādhivāsiṣu
|