| Singular | Dual | Plural |
Nominative |
चक्रायुधः
cakrāyudhaḥ
|
चक्रायुधौ
cakrāyudhau
|
चक्रायुधाः
cakrāyudhāḥ
|
Vocative |
चक्रायुध
cakrāyudha
|
चक्रायुधौ
cakrāyudhau
|
चक्रायुधाः
cakrāyudhāḥ
|
Accusative |
चक्रायुधम्
cakrāyudham
|
चक्रायुधौ
cakrāyudhau
|
चक्रायुधान्
cakrāyudhān
|
Instrumental |
चक्रायुधेन
cakrāyudhena
|
चक्रायुधाभ्याम्
cakrāyudhābhyām
|
चक्रायुधैः
cakrāyudhaiḥ
|
Dative |
चक्रायुधाय
cakrāyudhāya
|
चक्रायुधाभ्याम्
cakrāyudhābhyām
|
चक्रायुधेभ्यः
cakrāyudhebhyaḥ
|
Ablative |
चक्रायुधात्
cakrāyudhāt
|
चक्रायुधाभ्याम्
cakrāyudhābhyām
|
चक्रायुधेभ्यः
cakrāyudhebhyaḥ
|
Genitive |
चक्रायुधस्य
cakrāyudhasya
|
चक्रायुधयोः
cakrāyudhayoḥ
|
चक्रायुधानाम्
cakrāyudhānām
|
Locative |
चक्रायुधे
cakrāyudhe
|
चक्रायुधयोः
cakrāyudhayoḥ
|
चक्रायुधेषु
cakrāyudheṣu
|