| Singular | Dual | Plural |
Nominative |
चक्राश्मा
cakrāśmā
|
चक्राश्मानौ
cakrāśmānau
|
चक्राश्मानः
cakrāśmānaḥ
|
Vocative |
चक्राश्मन्
cakrāśman
|
चक्राश्मानौ
cakrāśmānau
|
चक्राश्मानः
cakrāśmānaḥ
|
Accusative |
चक्राश्मानम्
cakrāśmānam
|
चक्राश्मानौ
cakrāśmānau
|
चक्राश्मनः
cakrāśmanaḥ
|
Instrumental |
चक्राश्मना
cakrāśmanā
|
चक्राश्मभ्याम्
cakrāśmabhyām
|
चक्राश्मभिः
cakrāśmabhiḥ
|
Dative |
चक्राश्मने
cakrāśmane
|
चक्राश्मभ्याम्
cakrāśmabhyām
|
चक्राश्मभ्यः
cakrāśmabhyaḥ
|
Ablative |
चक्राश्मनः
cakrāśmanaḥ
|
चक्राश्मभ्याम्
cakrāśmabhyām
|
चक्राश्मभ्यः
cakrāśmabhyaḥ
|
Genitive |
चक्राश्मनः
cakrāśmanaḥ
|
चक्राश्मनोः
cakrāśmanoḥ
|
चक्राश्मनाम्
cakrāśmanām
|
Locative |
चक्राश्मनि
cakrāśmani
|
चक्राश्मनोः
cakrāśmanoḥ
|
चक्राश्मसु
cakrāśmasu
|