| Singular | Dual | Plural |
Nominative |
चक्राह्वा
cakrāhvā
|
चक्राह्वे
cakrāhve
|
चक्राह्वाः
cakrāhvāḥ
|
Vocative |
चक्राह्वे
cakrāhve
|
चक्राह्वे
cakrāhve
|
चक्राह्वाः
cakrāhvāḥ
|
Accusative |
चक्राह्वाम्
cakrāhvām
|
चक्राह्वे
cakrāhve
|
चक्राह्वाः
cakrāhvāḥ
|
Instrumental |
चक्राह्वया
cakrāhvayā
|
चक्राह्वाभ्याम्
cakrāhvābhyām
|
चक्राह्वाभिः
cakrāhvābhiḥ
|
Dative |
चक्राह्वायै
cakrāhvāyai
|
चक्राह्वाभ्याम्
cakrāhvābhyām
|
चक्राह्वाभ्यः
cakrāhvābhyaḥ
|
Ablative |
चक्राह्वायाः
cakrāhvāyāḥ
|
चक्राह्वाभ्याम्
cakrāhvābhyām
|
चक्राह्वाभ्यः
cakrāhvābhyaḥ
|
Genitive |
चक्राह्वायाः
cakrāhvāyāḥ
|
चक्राह्वयोः
cakrāhvayoḥ
|
चक्राह्वाणाम्
cakrāhvāṇām
|
Locative |
चक्राह्वायाम्
cakrāhvāyām
|
चक्राह्वयोः
cakrāhvayoḥ
|
चक्राह्वासु
cakrāhvāsu
|