| Singular | Dual | Plural |
Nominative |
चक्राह्वयः
cakrāhvayaḥ
|
चक्राह्वयौ
cakrāhvayau
|
चक्राह्वयाः
cakrāhvayāḥ
|
Vocative |
चक्राह्वय
cakrāhvaya
|
चक्राह्वयौ
cakrāhvayau
|
चक्राह्वयाः
cakrāhvayāḥ
|
Accusative |
चक्राह्वयम्
cakrāhvayam
|
चक्राह्वयौ
cakrāhvayau
|
चक्राह्वयान्
cakrāhvayān
|
Instrumental |
चक्राह्वयेण
cakrāhvayeṇa
|
चक्राह्वयाभ्याम्
cakrāhvayābhyām
|
चक्राह्वयैः
cakrāhvayaiḥ
|
Dative |
चक्राह्वयाय
cakrāhvayāya
|
चक्राह्वयाभ्याम्
cakrāhvayābhyām
|
चक्राह्वयेभ्यः
cakrāhvayebhyaḥ
|
Ablative |
चक्राह्वयात्
cakrāhvayāt
|
चक्राह्वयाभ्याम्
cakrāhvayābhyām
|
चक्राह्वयेभ्यः
cakrāhvayebhyaḥ
|
Genitive |
चक्राह्वयस्य
cakrāhvayasya
|
चक्राह्वययोः
cakrāhvayayoḥ
|
चक्राह्वयाणाम्
cakrāhvayāṇām
|
Locative |
चक्राह्वये
cakrāhvaye
|
चक्राह्वययोः
cakrāhvayayoḥ
|
चक्राह्वयेषु
cakrāhvayeṣu
|