| Singular | Dual | Plural |
Nominative |
चक्रोत्थः
cakrotthaḥ
|
चक्रोत्थौ
cakrotthau
|
चक्रोत्थाः
cakrotthāḥ
|
Vocative |
चक्रोत्थ
cakrottha
|
चक्रोत्थौ
cakrotthau
|
चक्रोत्थाः
cakrotthāḥ
|
Accusative |
चक्रोत्थम्
cakrottham
|
चक्रोत्थौ
cakrotthau
|
चक्रोत्थान्
cakrotthān
|
Instrumental |
चक्रोत्थेन
cakrotthena
|
चक्रोत्थाभ्याम्
cakrotthābhyām
|
चक्रोत्थैः
cakrotthaiḥ
|
Dative |
चक्रोत्थाय
cakrotthāya
|
चक्रोत्थाभ्याम्
cakrotthābhyām
|
चक्रोत्थेभ्यः
cakrotthebhyaḥ
|
Ablative |
चक्रोत्थात्
cakrotthāt
|
चक्रोत्थाभ्याम्
cakrotthābhyām
|
चक्रोत्थेभ्यः
cakrotthebhyaḥ
|
Genitive |
चक्रोत्थस्य
cakrotthasya
|
चक्रोत्थयोः
cakrotthayoḥ
|
चक्रोत्थानाम्
cakrotthānām
|
Locative |
चक्रोत्थे
cakrotthe
|
चक्रोत्थयोः
cakrotthayoḥ
|
चक्रोत्थेषु
cakrottheṣu
|