Singular | Dual | Plural | |
Nominative |
चक्रिका
cakrikā |
चक्रिके
cakrike |
चक्रिकाः
cakrikāḥ |
Vocative |
चक्रिके
cakrike |
चक्रिके
cakrike |
चक्रिकाः
cakrikāḥ |
Accusative |
चक्रिकाम्
cakrikām |
चक्रिके
cakrike |
चक्रिकाः
cakrikāḥ |
Instrumental |
चक्रिकया
cakrikayā |
चक्रिकाभ्याम्
cakrikābhyām |
चक्रिकाभिः
cakrikābhiḥ |
Dative |
चक्रिकायै
cakrikāyai |
चक्रिकाभ्याम्
cakrikābhyām |
चक्रिकाभ्यः
cakrikābhyaḥ |
Ablative |
चक्रिकायाः
cakrikāyāḥ |
चक्रिकाभ्याम्
cakrikābhyām |
चक्रिकाभ्यः
cakrikābhyaḥ |
Genitive |
चक्रिकायाः
cakrikāyāḥ |
चक्रिकयोः
cakrikayoḥ |
चक्रिकाणाम्
cakrikāṇām |
Locative |
चक्रिकायाम्
cakrikāyām |
चक्रिकयोः
cakrikayoḥ |
चक्रिकासु
cakrikāsu |