Singular | Dual | Plural | |
Nominative |
चक्रियः
cakriyaḥ |
चक्रियौ
cakriyau |
चक्रियाः
cakriyāḥ |
Vocative |
चक्रिय
cakriya |
चक्रियौ
cakriyau |
चक्रियाः
cakriyāḥ |
Accusative |
चक्रियम्
cakriyam |
चक्रियौ
cakriyau |
चक्रियान्
cakriyān |
Instrumental |
चक्रियेण
cakriyeṇa |
चक्रियाभ्याम्
cakriyābhyām |
चक्रियैः
cakriyaiḥ |
Dative |
चक्रियाय
cakriyāya |
चक्रियाभ्याम्
cakriyābhyām |
चक्रियेभ्यः
cakriyebhyaḥ |
Ablative |
चक्रियात्
cakriyāt |
चक्रियाभ्याम्
cakriyābhyām |
चक्रियेभ्यः
cakriyebhyaḥ |
Genitive |
चक्रियस्य
cakriyasya |
चक्रिययोः
cakriyayoḥ |
चक्रियाणाम्
cakriyāṇām |
Locative |
चक्रिये
cakriye |
चक्रिययोः
cakriyayoḥ |
चक्रियेषु
cakriyeṣu |