Sanskrit tools

Sanskrit declension


Declension of चक्रिय cakriya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चक्रियः cakriyaḥ
चक्रियौ cakriyau
चक्रियाः cakriyāḥ
Vocative चक्रिय cakriya
चक्रियौ cakriyau
चक्रियाः cakriyāḥ
Accusative चक्रियम् cakriyam
चक्रियौ cakriyau
चक्रियान् cakriyān
Instrumental चक्रियेण cakriyeṇa
चक्रियाभ्याम् cakriyābhyām
चक्रियैः cakriyaiḥ
Dative चक्रियाय cakriyāya
चक्रियाभ्याम् cakriyābhyām
चक्रियेभ्यः cakriyebhyaḥ
Ablative चक्रियात् cakriyāt
चक्रियाभ्याम् cakriyābhyām
चक्रियेभ्यः cakriyebhyaḥ
Genitive चक्रियस्य cakriyasya
चक्रिययोः cakriyayoḥ
चक्रियाणाम् cakriyāṇām
Locative चक्रिये cakriye
चक्रिययोः cakriyayoḥ
चक्रियेषु cakriyeṣu