| Singular | Dual | Plural |
Nominative |
चक्रीवान्
cakrīvān
|
चक्रीवन्तौ
cakrīvantau
|
चक्रीवन्तः
cakrīvantaḥ
|
Vocative |
चक्रीवन्
cakrīvan
|
चक्रीवन्तौ
cakrīvantau
|
चक्रीवन्तः
cakrīvantaḥ
|
Accusative |
चक्रीवन्तम्
cakrīvantam
|
चक्रीवन्तौ
cakrīvantau
|
चक्रीवतः
cakrīvataḥ
|
Instrumental |
चक्रीवता
cakrīvatā
|
चक्रीवद्भ्याम्
cakrīvadbhyām
|
चक्रीवद्भिः
cakrīvadbhiḥ
|
Dative |
चक्रीवते
cakrīvate
|
चक्रीवद्भ्याम्
cakrīvadbhyām
|
चक्रीवद्भ्यः
cakrīvadbhyaḥ
|
Ablative |
चक्रीवतः
cakrīvataḥ
|
चक्रीवद्भ्याम्
cakrīvadbhyām
|
चक्रीवद्भ्यः
cakrīvadbhyaḥ
|
Genitive |
चक्रीवतः
cakrīvataḥ
|
चक्रीवतोः
cakrīvatoḥ
|
चक्रीवताम्
cakrīvatām
|
Locative |
चक्रीवति
cakrīvati
|
चक्रीवतोः
cakrīvatoḥ
|
चक्रीवत्सु
cakrīvatsu
|