Sanskrit tools

Sanskrit declension


Declension of अंसमूल aṁsamūla, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अंसमूलम् aṁsamūlam
अंसमूले aṁsamūle
अंसमूलानि aṁsamūlāni
Vocative अंसमूल aṁsamūla
अंसमूले aṁsamūle
अंसमूलानि aṁsamūlāni
Accusative अंसमूलम् aṁsamūlam
अंसमूले aṁsamūle
अंसमूलानि aṁsamūlāni
Instrumental अंसमूलेन aṁsamūlena
अंसमूलाभ्याम् aṁsamūlābhyām
अंसमूलैः aṁsamūlaiḥ
Dative अंसमूलाय aṁsamūlāya
अंसमूलाभ्याम् aṁsamūlābhyām
अंसमूलेभ्यः aṁsamūlebhyaḥ
Ablative अंसमूलात् aṁsamūlāt
अंसमूलाभ्याम् aṁsamūlābhyām
अंसमूलेभ्यः aṁsamūlebhyaḥ
Genitive अंसमूलस्य aṁsamūlasya
अंसमूलयोः aṁsamūlayoḥ
अंसमूलानाम् aṁsamūlānām
Locative अंसमूले aṁsamūle
अंसमूलयोः aṁsamūlayoḥ
अंसमूलेषु aṁsamūleṣu