Singular | Dual | Plural | |
Nominative |
चेतयः
cetayaḥ |
चेतयौ
cetayau |
चेतयाः
cetayāḥ |
Vocative |
चेतय
cetaya |
चेतयौ
cetayau |
चेतयाः
cetayāḥ |
Accusative |
चेतयम्
cetayam |
चेतयौ
cetayau |
चेतयान्
cetayān |
Instrumental |
चेतयेन
cetayena |
चेतयाभ्याम्
cetayābhyām |
चेतयैः
cetayaiḥ |
Dative |
चेतयाय
cetayāya |
चेतयाभ्याम्
cetayābhyām |
चेतयेभ्यः
cetayebhyaḥ |
Ablative |
चेतयात्
cetayāt |
चेतयाभ्याम्
cetayābhyām |
चेतयेभ्यः
cetayebhyaḥ |
Genitive |
चेतयस्य
cetayasya |
चेतययोः
cetayayoḥ |
चेतयानाम्
cetayānām |
Locative |
चेतये
cetaye |
चेतययोः
cetayayoḥ |
चेतयेषु
cetayeṣu |