| Singular | Dual | Plural | |
| Nominative |
चेतया
cetayā |
चेतये
cetaye |
चेतयाः
cetayāḥ |
| Vocative |
चेतये
cetaye |
चेतये
cetaye |
चेतयाः
cetayāḥ |
| Accusative |
चेतयाम्
cetayām |
चेतये
cetaye |
चेतयाः
cetayāḥ |
| Instrumental |
चेतयया
cetayayā |
चेतयाभ्याम्
cetayābhyām |
चेतयाभिः
cetayābhiḥ |
| Dative |
चेतयायै
cetayāyai |
चेतयाभ्याम्
cetayābhyām |
चेतयाभ्यः
cetayābhyaḥ |
| Ablative |
चेतयायाः
cetayāyāḥ |
चेतयाभ्याम्
cetayābhyām |
चेतयाभ्यः
cetayābhyaḥ |
| Genitive |
चेतयायाः
cetayāyāḥ |
चेतययोः
cetayayoḥ |
चेतयानाम्
cetayānām |
| Locative |
चेतयायाम्
cetayāyām |
चेतययोः
cetayayoḥ |
चेतयासु
cetayāsu |