Singular | Dual | Plural | |
Nominative |
चेतयानः
cetayānaḥ |
चेतयानौ
cetayānau |
चेतयानाः
cetayānāḥ |
Vocative |
चेतयान
cetayāna |
चेतयानौ
cetayānau |
चेतयानाः
cetayānāḥ |
Accusative |
चेतयानम्
cetayānam |
चेतयानौ
cetayānau |
चेतयानान्
cetayānān |
Instrumental |
चेतयानेन
cetayānena |
चेतयानाभ्याम्
cetayānābhyām |
चेतयानैः
cetayānaiḥ |
Dative |
चेतयानाय
cetayānāya |
चेतयानाभ्याम्
cetayānābhyām |
चेतयानेभ्यः
cetayānebhyaḥ |
Ablative |
चेतयानात्
cetayānāt |
चेतयानाभ्याम्
cetayānābhyām |
चेतयानेभ्यः
cetayānebhyaḥ |
Genitive |
चेतयानस्य
cetayānasya |
चेतयानयोः
cetayānayoḥ |
चेतयानानाम्
cetayānānām |
Locative |
चेतयाने
cetayāne |
चेतयानयोः
cetayānayoḥ |
चेतयानेषु
cetayāneṣu |