Sanskrit tools

Sanskrit declension


Declension of चेतयितव्य cetayitavya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चेतयितव्यः cetayitavyaḥ
चेतयितव्यौ cetayitavyau
चेतयितव्याः cetayitavyāḥ
Vocative चेतयितव्य cetayitavya
चेतयितव्यौ cetayitavyau
चेतयितव्याः cetayitavyāḥ
Accusative चेतयितव्यम् cetayitavyam
चेतयितव्यौ cetayitavyau
चेतयितव्यान् cetayitavyān
Instrumental चेतयितव्येन cetayitavyena
चेतयितव्याभ्याम् cetayitavyābhyām
चेतयितव्यैः cetayitavyaiḥ
Dative चेतयितव्याय cetayitavyāya
चेतयितव्याभ्याम् cetayitavyābhyām
चेतयितव्येभ्यः cetayitavyebhyaḥ
Ablative चेतयितव्यात् cetayitavyāt
चेतयितव्याभ्याम् cetayitavyābhyām
चेतयितव्येभ्यः cetayitavyebhyaḥ
Genitive चेतयितव्यस्य cetayitavyasya
चेतयितव्ययोः cetayitavyayoḥ
चेतयितव्यानाम् cetayitavyānām
Locative चेतयितव्ये cetayitavye
चेतयितव्ययोः cetayitavyayoḥ
चेतयितव्येषु cetayitavyeṣu