| Singular | Dual | Plural |
Nominative |
चेतयितव्यः
cetayitavyaḥ
|
चेतयितव्यौ
cetayitavyau
|
चेतयितव्याः
cetayitavyāḥ
|
Vocative |
चेतयितव्य
cetayitavya
|
चेतयितव्यौ
cetayitavyau
|
चेतयितव्याः
cetayitavyāḥ
|
Accusative |
चेतयितव्यम्
cetayitavyam
|
चेतयितव्यौ
cetayitavyau
|
चेतयितव्यान्
cetayitavyān
|
Instrumental |
चेतयितव्येन
cetayitavyena
|
चेतयितव्याभ्याम्
cetayitavyābhyām
|
चेतयितव्यैः
cetayitavyaiḥ
|
Dative |
चेतयितव्याय
cetayitavyāya
|
चेतयितव्याभ्याम्
cetayitavyābhyām
|
चेतयितव्येभ्यः
cetayitavyebhyaḥ
|
Ablative |
चेतयितव्यात्
cetayitavyāt
|
चेतयितव्याभ्याम्
cetayitavyābhyām
|
चेतयितव्येभ्यः
cetayitavyebhyaḥ
|
Genitive |
चेतयितव्यस्य
cetayitavyasya
|
चेतयितव्ययोः
cetayitavyayoḥ
|
चेतयितव्यानाम्
cetayitavyānām
|
Locative |
चेतयितव्ये
cetayitavye
|
चेतयितव्ययोः
cetayitavyayoḥ
|
चेतयितव्येषु
cetayitavyeṣu
|