Sanskrit tools

Sanskrit declension


Declension of चेतयितव्या cetayitavyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चेतयितव्या cetayitavyā
चेतयितव्ये cetayitavye
चेतयितव्याः cetayitavyāḥ
Vocative चेतयितव्ये cetayitavye
चेतयितव्ये cetayitavye
चेतयितव्याः cetayitavyāḥ
Accusative चेतयितव्याम् cetayitavyām
चेतयितव्ये cetayitavye
चेतयितव्याः cetayitavyāḥ
Instrumental चेतयितव्यया cetayitavyayā
चेतयितव्याभ्याम् cetayitavyābhyām
चेतयितव्याभिः cetayitavyābhiḥ
Dative चेतयितव्यायै cetayitavyāyai
चेतयितव्याभ्याम् cetayitavyābhyām
चेतयितव्याभ्यः cetayitavyābhyaḥ
Ablative चेतयितव्यायाः cetayitavyāyāḥ
चेतयितव्याभ्याम् cetayitavyābhyām
चेतयितव्याभ्यः cetayitavyābhyaḥ
Genitive चेतयितव्यायाः cetayitavyāyāḥ
चेतयितव्ययोः cetayitavyayoḥ
चेतयितव्यानाम् cetayitavyānām
Locative चेतयितव्यायाम् cetayitavyāyām
चेतयितव्ययोः cetayitavyayoḥ
चेतयितव्यासु cetayitavyāsu