| Singular | Dual | Plural |
Nominative |
चेतयितव्या
cetayitavyā
|
चेतयितव्ये
cetayitavye
|
चेतयितव्याः
cetayitavyāḥ
|
Vocative |
चेतयितव्ये
cetayitavye
|
चेतयितव्ये
cetayitavye
|
चेतयितव्याः
cetayitavyāḥ
|
Accusative |
चेतयितव्याम्
cetayitavyām
|
चेतयितव्ये
cetayitavye
|
चेतयितव्याः
cetayitavyāḥ
|
Instrumental |
चेतयितव्यया
cetayitavyayā
|
चेतयितव्याभ्याम्
cetayitavyābhyām
|
चेतयितव्याभिः
cetayitavyābhiḥ
|
Dative |
चेतयितव्यायै
cetayitavyāyai
|
चेतयितव्याभ्याम्
cetayitavyābhyām
|
चेतयितव्याभ्यः
cetayitavyābhyaḥ
|
Ablative |
चेतयितव्यायाः
cetayitavyāyāḥ
|
चेतयितव्याभ्याम्
cetayitavyābhyām
|
चेतयितव्याभ्यः
cetayitavyābhyaḥ
|
Genitive |
चेतयितव्यायाः
cetayitavyāyāḥ
|
चेतयितव्ययोः
cetayitavyayoḥ
|
चेतयितव्यानाम्
cetayitavyānām
|
Locative |
चेतयितव्यायाम्
cetayitavyāyām
|
चेतयितव्ययोः
cetayitavyayoḥ
|
चेतयितव्यासु
cetayitavyāsu
|