Singular | Dual | Plural | |
Nominative |
चेतः
cetaḥ |
चेतसी
cetasī |
चेतांसि
cetāṁsi |
Vocative |
चेतः
cetaḥ |
चेतसी
cetasī |
चेतांसि
cetāṁsi |
Accusative |
चेतः
cetaḥ |
चेतसी
cetasī |
चेतांसि
cetāṁsi |
Instrumental |
चेतसा
cetasā |
चेतोभ्याम्
cetobhyām |
चेतोभिः
cetobhiḥ |
Dative |
चेतसे
cetase |
चेतोभ्याम्
cetobhyām |
चेतोभ्यः
cetobhyaḥ |
Ablative |
चेतसः
cetasaḥ |
चेतोभ्याम्
cetobhyām |
चेतोभ्यः
cetobhyaḥ |
Genitive |
चेतसः
cetasaḥ |
चेतसोः
cetasoḥ |
चेतसाम्
cetasām |
Locative |
चेतसि
cetasi |
चेतसोः
cetasoḥ |
चेतःसु
cetaḥsu चेतस्सु cetassu |