| Singular | Dual | Plural |
Nominative |
चेतिष्ठः
cetiṣṭhaḥ
|
चेतिष्ठौ
cetiṣṭhau
|
चेतिष्ठाः
cetiṣṭhāḥ
|
Vocative |
चेतिष्ठ
cetiṣṭha
|
चेतिष्ठौ
cetiṣṭhau
|
चेतिष्ठाः
cetiṣṭhāḥ
|
Accusative |
चेतिष्ठम्
cetiṣṭham
|
चेतिष्ठौ
cetiṣṭhau
|
चेतिष्ठान्
cetiṣṭhān
|
Instrumental |
चेतिष्ठेन
cetiṣṭhena
|
चेतिष्ठाभ्याम्
cetiṣṭhābhyām
|
चेतिष्ठैः
cetiṣṭhaiḥ
|
Dative |
चेतिष्ठाय
cetiṣṭhāya
|
चेतिष्ठाभ्याम्
cetiṣṭhābhyām
|
चेतिष्ठेभ्यः
cetiṣṭhebhyaḥ
|
Ablative |
चेतिष्ठात्
cetiṣṭhāt
|
चेतिष्ठाभ्याम्
cetiṣṭhābhyām
|
चेतिष्ठेभ्यः
cetiṣṭhebhyaḥ
|
Genitive |
चेतिष्ठस्य
cetiṣṭhasya
|
चेतिष्ठयोः
cetiṣṭhayoḥ
|
चेतिष्ठानाम्
cetiṣṭhānām
|
Locative |
चेतिष्ठे
cetiṣṭhe
|
चेतिष्ठयोः
cetiṣṭhayoḥ
|
चेतिष्ठेषु
cetiṣṭheṣu
|