Sanskrit tools

Sanskrit declension


Declension of चेतिष्ठ cetiṣṭha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चेतिष्ठः cetiṣṭhaḥ
चेतिष्ठौ cetiṣṭhau
चेतिष्ठाः cetiṣṭhāḥ
Vocative चेतिष्ठ cetiṣṭha
चेतिष्ठौ cetiṣṭhau
चेतिष्ठाः cetiṣṭhāḥ
Accusative चेतिष्ठम् cetiṣṭham
चेतिष्ठौ cetiṣṭhau
चेतिष्ठान् cetiṣṭhān
Instrumental चेतिष्ठेन cetiṣṭhena
चेतिष्ठाभ्याम् cetiṣṭhābhyām
चेतिष्ठैः cetiṣṭhaiḥ
Dative चेतिष्ठाय cetiṣṭhāya
चेतिष्ठाभ्याम् cetiṣṭhābhyām
चेतिष्ठेभ्यः cetiṣṭhebhyaḥ
Ablative चेतिष्ठात् cetiṣṭhāt
चेतिष्ठाभ्याम् cetiṣṭhābhyām
चेतिष्ठेभ्यः cetiṣṭhebhyaḥ
Genitive चेतिष्ठस्य cetiṣṭhasya
चेतिष्ठयोः cetiṣṭhayoḥ
चेतिष्ठानाम् cetiṣṭhānām
Locative चेतिष्ठे cetiṣṭhe
चेतिष्ठयोः cetiṣṭhayoḥ
चेतिष्ठेषु cetiṣṭheṣu