| Singular | Dual | Plural |
| Nominative |
चेतिष्ठा
cetiṣṭhā
|
चेतिष्ठे
cetiṣṭhe
|
चेतिष्ठाः
cetiṣṭhāḥ
|
| Vocative |
चेतिष्ठे
cetiṣṭhe
|
चेतिष्ठे
cetiṣṭhe
|
चेतिष्ठाः
cetiṣṭhāḥ
|
| Accusative |
चेतिष्ठाम्
cetiṣṭhām
|
चेतिष्ठे
cetiṣṭhe
|
चेतिष्ठाः
cetiṣṭhāḥ
|
| Instrumental |
चेतिष्ठया
cetiṣṭhayā
|
चेतिष्ठाभ्याम्
cetiṣṭhābhyām
|
चेतिष्ठाभिः
cetiṣṭhābhiḥ
|
| Dative |
चेतिष्ठायै
cetiṣṭhāyai
|
चेतिष्ठाभ्याम्
cetiṣṭhābhyām
|
चेतिष्ठाभ्यः
cetiṣṭhābhyaḥ
|
| Ablative |
चेतिष्ठायाः
cetiṣṭhāyāḥ
|
चेतिष्ठाभ्याम्
cetiṣṭhābhyām
|
चेतिष्ठाभ्यः
cetiṣṭhābhyaḥ
|
| Genitive |
चेतिष्ठायाः
cetiṣṭhāyāḥ
|
चेतिष्ठयोः
cetiṣṭhayoḥ
|
चेतिष्ठानाम्
cetiṣṭhānām
|
| Locative |
चेतिष्ठायाम्
cetiṣṭhāyām
|
चेतिष्ठयोः
cetiṣṭhayoḥ
|
चेतिष्ठासु
cetiṣṭhāsu
|