Sanskrit tools

Sanskrit declension


Declension of चेतिष्ठा cetiṣṭhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चेतिष्ठा cetiṣṭhā
चेतिष्ठे cetiṣṭhe
चेतिष्ठाः cetiṣṭhāḥ
Vocative चेतिष्ठे cetiṣṭhe
चेतिष्ठे cetiṣṭhe
चेतिष्ठाः cetiṣṭhāḥ
Accusative चेतिष्ठाम् cetiṣṭhām
चेतिष्ठे cetiṣṭhe
चेतिष्ठाः cetiṣṭhāḥ
Instrumental चेतिष्ठया cetiṣṭhayā
चेतिष्ठाभ्याम् cetiṣṭhābhyām
चेतिष्ठाभिः cetiṣṭhābhiḥ
Dative चेतिष्ठायै cetiṣṭhāyai
चेतिष्ठाभ्याम् cetiṣṭhābhyām
चेतिष्ठाभ्यः cetiṣṭhābhyaḥ
Ablative चेतिष्ठायाः cetiṣṭhāyāḥ
चेतिष्ठाभ्याम् cetiṣṭhābhyām
चेतिष्ठाभ्यः cetiṣṭhābhyaḥ
Genitive चेतिष्ठायाः cetiṣṭhāyāḥ
चेतिष्ठयोः cetiṣṭhayoḥ
चेतिष्ठानाम् cetiṣṭhānām
Locative चेतिष्ठायाम् cetiṣṭhāyām
चेतिष्ठयोः cetiṣṭhayoḥ
चेतिष्ठासु cetiṣṭhāsu