Sanskrit tools

Sanskrit declension


Declension of चेत्तृ cettṛ, m.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative चेत्ता cettā
चेत्तारौ cettārau
चेत्तारः cettāraḥ
Vocative चेत्तः cettaḥ
चेत्तारौ cettārau
चेत्तारः cettāraḥ
Accusative चेत्तारम् cettāram
चेत्तारौ cettārau
चेत्तॄन् cettṝn
Instrumental चेत्त्रा cettrā
चेत्तृभ्याम् cettṛbhyām
चेत्तृभिः cettṛbhiḥ
Dative चेत्त्रे cettre
चेत्तृभ्याम् cettṛbhyām
चेत्तृभ्यः cettṛbhyaḥ
Ablative चेत्तुः cettuḥ
चेत्तृभ्याम् cettṛbhyām
चेत्तृभ्यः cettṛbhyaḥ
Genitive चेत्तुः cettuḥ
चेत्त्रोः cettroḥ
चेत्तॄणाम् cettṝṇām
Locative चेत्तरि cettari
चेत्त्रोः cettroḥ
चेत्तृषु cettṛṣu