Sanskrit tools

Sanskrit declension


Declension of चित्कारशब्द citkāraśabda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चित्कारशब्दः citkāraśabdaḥ
चित्कारशब्दौ citkāraśabdau
चित्कारशब्दाः citkāraśabdāḥ
Vocative चित्कारशब्द citkāraśabda
चित्कारशब्दौ citkāraśabdau
चित्कारशब्दाः citkāraśabdāḥ
Accusative चित्कारशब्दम् citkāraśabdam
चित्कारशब्दौ citkāraśabdau
चित्कारशब्दान् citkāraśabdān
Instrumental चित्कारशब्देन citkāraśabdena
चित्कारशब्दाभ्याम् citkāraśabdābhyām
चित्कारशब्दैः citkāraśabdaiḥ
Dative चित्कारशब्दाय citkāraśabdāya
चित्कारशब्दाभ्याम् citkāraśabdābhyām
चित्कारशब्देभ्यः citkāraśabdebhyaḥ
Ablative चित्कारशब्दात् citkāraśabdāt
चित्कारशब्दाभ्याम् citkāraśabdābhyām
चित्कारशब्देभ्यः citkāraśabdebhyaḥ
Genitive चित्कारशब्दस्य citkāraśabdasya
चित्कारशब्दयोः citkāraśabdayoḥ
चित्कारशब्दानाम् citkāraśabdānām
Locative चित्कारशब्दे citkāraśabde
चित्कारशब्दयोः citkāraśabdayoḥ
चित्कारशब्देषु citkāraśabdeṣu