Sanskrit tools

Sanskrit declension


Declension of चित्ति citti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चित्तिः cittiḥ
चित्ती cittī
चित्तयः cittayaḥ
Vocative चित्ते citte
चित्ती cittī
चित्तयः cittayaḥ
Accusative चित्तिम् cittim
चित्ती cittī
चित्तीः cittīḥ
Instrumental चित्त्या cittyā
चित्तिभ्याम् cittibhyām
चित्तिभिः cittibhiḥ
Dative चित्तये cittaye
चित्त्यै cittyai
चित्तिभ्याम् cittibhyām
चित्तिभ्यः cittibhyaḥ
Ablative चित्तेः citteḥ
चित्त्याः cittyāḥ
चित्तिभ्याम् cittibhyām
चित्तिभ्यः cittibhyaḥ
Genitive चित्तेः citteḥ
चित्त्याः cittyāḥ
चित्त्योः cittyoḥ
चित्तीनाम् cittīnām
Locative चित्तौ cittau
चित्त्याम् cittyām
चित्त्योः cittyoḥ
चित्तिषु cittiṣu