| Singular | Dual | Plural | |
| Nominative |
चित्तिः
cittiḥ |
चित्ती
cittī |
चित्तयः
cittayaḥ |
| Vocative |
चित्ते
citte |
चित्ती
cittī |
चित्तयः
cittayaḥ |
| Accusative |
चित्तिम्
cittim |
चित्ती
cittī |
चित्तीः
cittīḥ |
| Instrumental |
चित्त्या
cittyā |
चित्तिभ्याम्
cittibhyām |
चित्तिभिः
cittibhiḥ |
| Dative |
चित्तये
cittaye चित्त्यै cittyai |
चित्तिभ्याम्
cittibhyām |
चित्तिभ्यः
cittibhyaḥ |
| Ablative |
चित्तेः
citteḥ चित्त्याः cittyāḥ |
चित्तिभ्याम्
cittibhyām |
चित्तिभ्यः
cittibhyaḥ |
| Genitive |
चित्तेः
citteḥ चित्त्याः cittyāḥ |
चित्त्योः
cittyoḥ |
चित्तीनाम्
cittīnām |
| Locative |
चित्तौ
cittau चित्त्याम् cittyām |
चित्त्योः
cittyoḥ |
चित्तिषु
cittiṣu |