Sanskrit tools

Sanskrit declension


Declension of चिन्तका cintakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिन्तका cintakā
चिन्तके cintake
चिन्तकाः cintakāḥ
Vocative चिन्तके cintake
चिन्तके cintake
चिन्तकाः cintakāḥ
Accusative चिन्तकाम् cintakām
चिन्तके cintake
चिन्तकाः cintakāḥ
Instrumental चिन्तकया cintakayā
चिन्तकाभ्याम् cintakābhyām
चिन्तकाभिः cintakābhiḥ
Dative चिन्तकायै cintakāyai
चिन्तकाभ्याम् cintakābhyām
चिन्तकाभ्यः cintakābhyaḥ
Ablative चिन्तकायाः cintakāyāḥ
चिन्तकाभ्याम् cintakābhyām
चिन्तकाभ्यः cintakābhyaḥ
Genitive चिन्तकायाः cintakāyāḥ
चिन्तकयोः cintakayoḥ
चिन्तकानाम् cintakānām
Locative चिन्तकायाम् cintakāyām
चिन्तकयोः cintakayoḥ
चिन्तकासु cintakāsu