Sanskrit tools

Sanskrit declension


Declension of चिन्तनीय cintanīya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिन्तनीयः cintanīyaḥ
चिन्तनीयौ cintanīyau
चिन्तनीयाः cintanīyāḥ
Vocative चिन्तनीय cintanīya
चिन्तनीयौ cintanīyau
चिन्तनीयाः cintanīyāḥ
Accusative चिन्तनीयम् cintanīyam
चिन्तनीयौ cintanīyau
चिन्तनीयान् cintanīyān
Instrumental चिन्तनीयेन cintanīyena
चिन्तनीयाभ्याम् cintanīyābhyām
चिन्तनीयैः cintanīyaiḥ
Dative चिन्तनीयाय cintanīyāya
चिन्तनीयाभ्याम् cintanīyābhyām
चिन्तनीयेभ्यः cintanīyebhyaḥ
Ablative चिन्तनीयात् cintanīyāt
चिन्तनीयाभ्याम् cintanīyābhyām
चिन्तनीयेभ्यः cintanīyebhyaḥ
Genitive चिन्तनीयस्य cintanīyasya
चिन्तनीययोः cintanīyayoḥ
चिन्तनीयानाम् cintanīyānām
Locative चिन्तनीये cintanīye
चिन्तनीययोः cintanīyayoḥ
चिन्तनीयेषु cintanīyeṣu