| Singular | Dual | Plural |
| Nominative |
चिन्तनीया
cintanīyā
|
चिन्तनीये
cintanīye
|
चिन्तनीयाः
cintanīyāḥ
|
| Vocative |
चिन्तनीये
cintanīye
|
चिन्तनीये
cintanīye
|
चिन्तनीयाः
cintanīyāḥ
|
| Accusative |
चिन्तनीयाम्
cintanīyām
|
चिन्तनीये
cintanīye
|
चिन्तनीयाः
cintanīyāḥ
|
| Instrumental |
चिन्तनीयया
cintanīyayā
|
चिन्तनीयाभ्याम्
cintanīyābhyām
|
चिन्तनीयाभिः
cintanīyābhiḥ
|
| Dative |
चिन्तनीयायै
cintanīyāyai
|
चिन्तनीयाभ्याम्
cintanīyābhyām
|
चिन्तनीयाभ्यः
cintanīyābhyaḥ
|
| Ablative |
चिन्तनीयायाः
cintanīyāyāḥ
|
चिन्तनीयाभ्याम्
cintanīyābhyām
|
चिन्तनीयाभ्यः
cintanīyābhyaḥ
|
| Genitive |
चिन्तनीयायाः
cintanīyāyāḥ
|
चिन्तनीययोः
cintanīyayoḥ
|
चिन्तनीयानाम्
cintanīyānām
|
| Locative |
चिन्तनीयायाम्
cintanīyāyām
|
चिन्तनीययोः
cintanīyayoḥ
|
चिन्तनीयासु
cintanīyāsu
|