Sanskrit tools

Sanskrit declension


Declension of चिन्तनीया cintanīyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिन्तनीया cintanīyā
चिन्तनीये cintanīye
चिन्तनीयाः cintanīyāḥ
Vocative चिन्तनीये cintanīye
चिन्तनीये cintanīye
चिन्तनीयाः cintanīyāḥ
Accusative चिन्तनीयाम् cintanīyām
चिन्तनीये cintanīye
चिन्तनीयाः cintanīyāḥ
Instrumental चिन्तनीयया cintanīyayā
चिन्तनीयाभ्याम् cintanīyābhyām
चिन्तनीयाभिः cintanīyābhiḥ
Dative चिन्तनीयायै cintanīyāyai
चिन्तनीयाभ्याम् cintanīyābhyām
चिन्तनीयाभ्यः cintanīyābhyaḥ
Ablative चिन्तनीयायाः cintanīyāyāḥ
चिन्तनीयाभ्याम् cintanīyābhyām
चिन्तनीयाभ्यः cintanīyābhyaḥ
Genitive चिन्तनीयायाः cintanīyāyāḥ
चिन्तनीययोः cintanīyayoḥ
चिन्तनीयानाम् cintanīyānām
Locative चिन्तनीयायाम् cintanīyāyām
चिन्तनीययोः cintanīyayoḥ
चिन्तनीयासु cintanīyāsu