| Singular | Dual | Plural |
Nominative |
चिन्तयानः
cintayānaḥ
|
चिन्तयानौ
cintayānau
|
चिन्तयानाः
cintayānāḥ
|
Vocative |
चिन्तयान
cintayāna
|
चिन्तयानौ
cintayānau
|
चिन्तयानाः
cintayānāḥ
|
Accusative |
चिन्तयानम्
cintayānam
|
चिन्तयानौ
cintayānau
|
चिन्तयानान्
cintayānān
|
Instrumental |
चिन्तयानेन
cintayānena
|
चिन्तयानाभ्याम्
cintayānābhyām
|
चिन्तयानैः
cintayānaiḥ
|
Dative |
चिन्तयानाय
cintayānāya
|
चिन्तयानाभ्याम्
cintayānābhyām
|
चिन्तयानेभ्यः
cintayānebhyaḥ
|
Ablative |
चिन्तयानात्
cintayānāt
|
चिन्तयानाभ्याम्
cintayānābhyām
|
चिन्तयानेभ्यः
cintayānebhyaḥ
|
Genitive |
चिन्तयानस्य
cintayānasya
|
चिन्तयानयोः
cintayānayoḥ
|
चिन्तयानानाम्
cintayānānām
|
Locative |
चिन्तयाने
cintayāne
|
चिन्तयानयोः
cintayānayoḥ
|
चिन्तयानेषु
cintayāneṣu
|