Sanskrit tools

Sanskrit declension


Declension of चिन्तयान cintayāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिन्तयानम् cintayānam
चिन्तयाने cintayāne
चिन्तयानानि cintayānāni
Vocative चिन्तयान cintayāna
चिन्तयाने cintayāne
चिन्तयानानि cintayānāni
Accusative चिन्तयानम् cintayānam
चिन्तयाने cintayāne
चिन्तयानानि cintayānāni
Instrumental चिन्तयानेन cintayānena
चिन्तयानाभ्याम् cintayānābhyām
चिन्तयानैः cintayānaiḥ
Dative चिन्तयानाय cintayānāya
चिन्तयानाभ्याम् cintayānābhyām
चिन्तयानेभ्यः cintayānebhyaḥ
Ablative चिन्तयानात् cintayānāt
चिन्तयानाभ्याम् cintayānābhyām
चिन्तयानेभ्यः cintayānebhyaḥ
Genitive चिन्तयानस्य cintayānasya
चिन्तयानयोः cintayānayoḥ
चिन्तयानानाम् cintayānānām
Locative चिन्तयाने cintayāne
चिन्तयानयोः cintayānayoḥ
चिन्तयानेषु cintayāneṣu