Sanskrit tools

Sanskrit declension


Declension of चिन्ता cintā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिन्ता cintā
चिन्ते cinte
चिन्ताः cintāḥ
Vocative चिन्ते cinte
चिन्ते cinte
चिन्ताः cintāḥ
Accusative चिन्ताम् cintām
चिन्ते cinte
चिन्ताः cintāḥ
Instrumental चिन्तया cintayā
चिन्ताभ्याम् cintābhyām
चिन्ताभिः cintābhiḥ
Dative चिन्तायै cintāyai
चिन्ताभ्याम् cintābhyām
चिन्ताभ्यः cintābhyaḥ
Ablative चिन्तायाः cintāyāḥ
चिन्ताभ्याम् cintābhyām
चिन्ताभ्यः cintābhyaḥ
Genitive चिन्तायाः cintāyāḥ
चिन्तयोः cintayoḥ
चिन्तानाम् cintānām
Locative चिन्तायाम् cintāyām
चिन्तयोः cintayoḥ
चिन्तासु cintāsu