Sanskrit tools

Sanskrit declension


Declension of चिन्ताकर्मन् cintākarman, n.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative चिन्ताकर्म cintākarma
चिन्ताकर्मणी cintākarmaṇī
चिन्ताकर्माणि cintākarmāṇi
Vocative चिन्ताकर्म cintākarma
चिन्ताकर्मन् cintākarman
चिन्ताकर्मणी cintākarmaṇī
चिन्ताकर्माणि cintākarmāṇi
Accusative चिन्ताकर्म cintākarma
चिन्ताकर्मणी cintākarmaṇī
चिन्ताकर्माणि cintākarmāṇi
Instrumental चिन्ताकर्मणा cintākarmaṇā
चिन्ताकर्मभ्याम् cintākarmabhyām
चिन्ताकर्मभिः cintākarmabhiḥ
Dative चिन्ताकर्मणे cintākarmaṇe
चिन्ताकर्मभ्याम् cintākarmabhyām
चिन्ताकर्मभ्यः cintākarmabhyaḥ
Ablative चिन्ताकर्मणः cintākarmaṇaḥ
चिन्ताकर्मभ्याम् cintākarmabhyām
चिन्ताकर्मभ्यः cintākarmabhyaḥ
Genitive चिन्ताकर्मणः cintākarmaṇaḥ
चिन्ताकर्मणोः cintākarmaṇoḥ
चिन्ताकर्मणाम् cintākarmaṇām
Locative चिन्ताकर्मणि cintākarmaṇi
चिन्ताकर्मणोः cintākarmaṇoḥ
चिन्ताकर्मसु cintākarmasu