| Singular | Dual | Plural | |
| Nominative |
चिन्ताकर्म
cintākarma |
चिन्ताकर्मणी
cintākarmaṇī |
चिन्ताकर्माणि
cintākarmāṇi |
| Vocative |
चिन्ताकर्म
cintākarma चिन्ताकर्मन् cintākarman |
चिन्ताकर्मणी
cintākarmaṇī |
चिन्ताकर्माणि
cintākarmāṇi |
| Accusative |
चिन्ताकर्म
cintākarma |
चिन्ताकर्मणी
cintākarmaṇī |
चिन्ताकर्माणि
cintākarmāṇi |
| Instrumental |
चिन्ताकर्मणा
cintākarmaṇā |
चिन्ताकर्मभ्याम्
cintākarmabhyām |
चिन्ताकर्मभिः
cintākarmabhiḥ |
| Dative |
चिन्ताकर्मणे
cintākarmaṇe |
चिन्ताकर्मभ्याम्
cintākarmabhyām |
चिन्ताकर्मभ्यः
cintākarmabhyaḥ |
| Ablative |
चिन्ताकर्मणः
cintākarmaṇaḥ |
चिन्ताकर्मभ्याम्
cintākarmabhyām |
चिन्ताकर्मभ्यः
cintākarmabhyaḥ |
| Genitive |
चिन्ताकर्मणः
cintākarmaṇaḥ |
चिन्ताकर्मणोः
cintākarmaṇoḥ |
चिन्ताकर्मणाम्
cintākarmaṇām |
| Locative |
चिन्ताकर्मणि
cintākarmaṇi |
चिन्ताकर्मणोः
cintākarmaṇoḥ |
चिन्ताकर्मसु
cintākarmasu |