Sanskrit tools

Sanskrit declension


Declension of चिन्ताकारिन् cintākārin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative चिन्ताकारी cintākārī
चिन्ताकारिणौ cintākāriṇau
चिन्ताकारिणः cintākāriṇaḥ
Vocative चिन्ताकारिन् cintākārin
चिन्ताकारिणौ cintākāriṇau
चिन्ताकारिणः cintākāriṇaḥ
Accusative चिन्ताकारिणम् cintākāriṇam
चिन्ताकारिणौ cintākāriṇau
चिन्ताकारिणः cintākāriṇaḥ
Instrumental चिन्ताकारिणा cintākāriṇā
चिन्ताकारिभ्याम् cintākāribhyām
चिन्ताकारिभिः cintākāribhiḥ
Dative चिन्ताकारिणे cintākāriṇe
चिन्ताकारिभ्याम् cintākāribhyām
चिन्ताकारिभ्यः cintākāribhyaḥ
Ablative चिन्ताकारिणः cintākāriṇaḥ
चिन्ताकारिभ्याम् cintākāribhyām
चिन्ताकारिभ्यः cintākāribhyaḥ
Genitive चिन्ताकारिणः cintākāriṇaḥ
चिन्ताकारिणोः cintākāriṇoḥ
चिन्ताकारिणम् cintākāriṇam
Locative चिन्ताकारिणि cintākāriṇi
चिन्ताकारिणोः cintākāriṇoḥ
चिन्ताकारिषु cintākāriṣu