Sanskrit tools

Sanskrit declension


Declension of चिन्ताकुल cintākula, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिन्ताकुलः cintākulaḥ
चिन्ताकुलौ cintākulau
चिन्ताकुलाः cintākulāḥ
Vocative चिन्ताकुल cintākula
चिन्ताकुलौ cintākulau
चिन्ताकुलाः cintākulāḥ
Accusative चिन्ताकुलम् cintākulam
चिन्ताकुलौ cintākulau
चिन्ताकुलान् cintākulān
Instrumental चिन्ताकुलेन cintākulena
चिन्ताकुलाभ्याम् cintākulābhyām
चिन्ताकुलैः cintākulaiḥ
Dative चिन्ताकुलाय cintākulāya
चिन्ताकुलाभ्याम् cintākulābhyām
चिन्ताकुलेभ्यः cintākulebhyaḥ
Ablative चिन्ताकुलात् cintākulāt
चिन्ताकुलाभ्याम् cintākulābhyām
चिन्ताकुलेभ्यः cintākulebhyaḥ
Genitive चिन्ताकुलस्य cintākulasya
चिन्ताकुलयोः cintākulayoḥ
चिन्ताकुलानाम् cintākulānām
Locative चिन्ताकुले cintākule
चिन्ताकुलयोः cintākulayoḥ
चिन्ताकुलेषु cintākuleṣu