Sanskrit tools

Sanskrit declension


Declension of चिन्ताकुल cintākula, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिन्ताकुलम् cintākulam
चिन्ताकुले cintākule
चिन्ताकुलानि cintākulāni
Vocative चिन्ताकुल cintākula
चिन्ताकुले cintākule
चिन्ताकुलानि cintākulāni
Accusative चिन्ताकुलम् cintākulam
चिन्ताकुले cintākule
चिन्ताकुलानि cintākulāni
Instrumental चिन्ताकुलेन cintākulena
चिन्ताकुलाभ्याम् cintākulābhyām
चिन्ताकुलैः cintākulaiḥ
Dative चिन्ताकुलाय cintākulāya
चिन्ताकुलाभ्याम् cintākulābhyām
चिन्ताकुलेभ्यः cintākulebhyaḥ
Ablative चिन्ताकुलात् cintākulāt
चिन्ताकुलाभ्याम् cintākulābhyām
चिन्ताकुलेभ्यः cintākulebhyaḥ
Genitive चिन्ताकुलस्य cintākulasya
चिन्ताकुलयोः cintākulayoḥ
चिन्ताकुलानाम् cintākulānām
Locative चिन्ताकुले cintākule
चिन्ताकुलयोः cintākulayoḥ
चिन्ताकुलेषु cintākuleṣu