Sanskrit tools

Sanskrit declension


Declension of चिन्तापर cintāpara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिन्तापरः cintāparaḥ
चिन्तापरौ cintāparau
चिन्तापराः cintāparāḥ
Vocative चिन्तापर cintāpara
चिन्तापरौ cintāparau
चिन्तापराः cintāparāḥ
Accusative चिन्तापरम् cintāparam
चिन्तापरौ cintāparau
चिन्तापरान् cintāparān
Instrumental चिन्तापरेण cintāpareṇa
चिन्तापराभ्याम् cintāparābhyām
चिन्तापरैः cintāparaiḥ
Dative चिन्तापराय cintāparāya
चिन्तापराभ्याम् cintāparābhyām
चिन्तापरेभ्यः cintāparebhyaḥ
Ablative चिन्तापरात् cintāparāt
चिन्तापराभ्याम् cintāparābhyām
चिन्तापरेभ्यः cintāparebhyaḥ
Genitive चिन्तापरस्य cintāparasya
चिन्तापरयोः cintāparayoḥ
चिन्तापराणाम् cintāparāṇām
Locative चिन्तापरे cintāpare
चिन्तापरयोः cintāparayoḥ
चिन्तापरेषु cintāpareṣu