| Singular | Dual | Plural |
| Nominative |
चिन्तामणिः
cintāmaṇiḥ
|
चिन्तामणी
cintāmaṇī
|
चिन्तामणयः
cintāmaṇayaḥ
|
| Vocative |
चिन्तामणे
cintāmaṇe
|
चिन्तामणी
cintāmaṇī
|
चिन्तामणयः
cintāmaṇayaḥ
|
| Accusative |
चिन्तामणिम्
cintāmaṇim
|
चिन्तामणी
cintāmaṇī
|
चिन्तामणीन्
cintāmaṇīn
|
| Instrumental |
चिन्तामणिना
cintāmaṇinā
|
चिन्तामणिभ्याम्
cintāmaṇibhyām
|
चिन्तामणिभिः
cintāmaṇibhiḥ
|
| Dative |
चिन्तामणये
cintāmaṇaye
|
चिन्तामणिभ्याम्
cintāmaṇibhyām
|
चिन्तामणिभ्यः
cintāmaṇibhyaḥ
|
| Ablative |
चिन्तामणेः
cintāmaṇeḥ
|
चिन्तामणिभ्याम्
cintāmaṇibhyām
|
चिन्तामणिभ्यः
cintāmaṇibhyaḥ
|
| Genitive |
चिन्तामणेः
cintāmaṇeḥ
|
चिन्तामण्योः
cintāmaṇyoḥ
|
चिन्तामणीनाम्
cintāmaṇīnām
|
| Locative |
चिन्तामणौ
cintāmaṇau
|
चिन्तामण्योः
cintāmaṇyoḥ
|
चिन्तामणिषु
cintāmaṇiṣu
|