Sanskrit tools

Sanskrit declension


Declension of चिन्तामय cintāmaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिन्तामयः cintāmayaḥ
चिन्तामयौ cintāmayau
चिन्तामयाः cintāmayāḥ
Vocative चिन्तामय cintāmaya
चिन्तामयौ cintāmayau
चिन्तामयाः cintāmayāḥ
Accusative चिन्तामयम् cintāmayam
चिन्तामयौ cintāmayau
चिन्तामयान् cintāmayān
Instrumental चिन्तामयेन cintāmayena
चिन्तामयाभ्याम् cintāmayābhyām
चिन्तामयैः cintāmayaiḥ
Dative चिन्तामयाय cintāmayāya
चिन्तामयाभ्याम् cintāmayābhyām
चिन्तामयेभ्यः cintāmayebhyaḥ
Ablative चिन्तामयात् cintāmayāt
चिन्तामयाभ्याम् cintāmayābhyām
चिन्तामयेभ्यः cintāmayebhyaḥ
Genitive चिन्तामयस्य cintāmayasya
चिन्तामययोः cintāmayayoḥ
चिन्तामयानाम् cintāmayānām
Locative चिन्तामये cintāmaye
चिन्तामययोः cintāmayayoḥ
चिन्तामयेषु cintāmayeṣu