Sanskrit tools

Sanskrit declension


Declension of चिन्तामया cintāmayā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिन्तामया cintāmayā
चिन्तामये cintāmaye
चिन्तामयाः cintāmayāḥ
Vocative चिन्तामये cintāmaye
चिन्तामये cintāmaye
चिन्तामयाः cintāmayāḥ
Accusative चिन्तामयाम् cintāmayām
चिन्तामये cintāmaye
चिन्तामयाः cintāmayāḥ
Instrumental चिन्तामयया cintāmayayā
चिन्तामयाभ्याम् cintāmayābhyām
चिन्तामयाभिः cintāmayābhiḥ
Dative चिन्तामयायै cintāmayāyai
चिन्तामयाभ्याम् cintāmayābhyām
चिन्तामयाभ्यः cintāmayābhyaḥ
Ablative चिन्तामयायाः cintāmayāyāḥ
चिन्तामयाभ्याम् cintāmayābhyām
चिन्तामयाभ्यः cintāmayābhyaḥ
Genitive चिन्तामयायाः cintāmayāyāḥ
चिन्तामययोः cintāmayayoḥ
चिन्तामयानाम् cintāmayānām
Locative चिन्तामयायाम् cintāmayāyām
चिन्तामययोः cintāmayayoḥ
चिन्तामयासु cintāmayāsu