Sanskrit tools

Sanskrit declension


Declension of चिन्तारत्न cintāratna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिन्तारत्नम् cintāratnam
चिन्तारत्ने cintāratne
चिन्तारत्नानि cintāratnāni
Vocative चिन्तारत्न cintāratna
चिन्तारत्ने cintāratne
चिन्तारत्नानि cintāratnāni
Accusative चिन्तारत्नम् cintāratnam
चिन्तारत्ने cintāratne
चिन्तारत्नानि cintāratnāni
Instrumental चिन्तारत्नेन cintāratnena
चिन्तारत्नाभ्याम् cintāratnābhyām
चिन्तारत्नैः cintāratnaiḥ
Dative चिन्तारत्नाय cintāratnāya
चिन्तारत्नाभ्याम् cintāratnābhyām
चिन्तारत्नेभ्यः cintāratnebhyaḥ
Ablative चिन्तारत्नात् cintāratnāt
चिन्तारत्नाभ्याम् cintāratnābhyām
चिन्तारत्नेभ्यः cintāratnebhyaḥ
Genitive चिन्तारत्नस्य cintāratnasya
चिन्तारत्नयोः cintāratnayoḥ
चिन्तारत्नानाम् cintāratnānām
Locative चिन्तारत्ने cintāratne
चिन्तारत्नयोः cintāratnayoḥ
चिन्तारत्नेषु cintāratneṣu